Sunday, May 30, 2010

श्रीरामरक्षास्तोत्र

श्रीरामरक्षास्तोत्र

श्री गणेशाय नमः। 
अस्य श्रीरामरक्षास्तोत्रमंत्रस्य। 
बुधकौशिकऋषिः। 
श्रीसीतारामचंद्रो देवता। 
अनुष्टुप् छंदः। सीता शक्तिः। श्रीमध्ददुमान्कीलकम्। 
श्रीसीतारामचंद्रप्रीत्यर्थ रामरक्षास्तोत्रमंत्रजपे विनियोगः। 
ध्यायेदाजानुबाहुं धृतशरधनुषं बध्दपद्मासनस्थम्। 
पीतं वासो वसानं नवकमदलस्पर्धिनेत्रं प्रसन्नम्। 
वामड्.कारूढसीतामुखकमलमिलल्लोचनं नीरदाभम्। 
नानालंकारदीप्तं दधतमुरूजटामण्डनं रामचंद्रम् ।
 इति ध्यानम्।।

चरितं रघुनाथास्य शतकोटिप्रविस्तरम्। एकैकमक्षरं पुसां महापातकनाशानम्।।१।।
ध्यात्वा नीलोप्तलश्यामं रामं राजीवलोचनम्। जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम्।।२।।
सासितूणधनुर्बाणपाणिं नत्त्कंचरांतकम्। स्वलीलया जगतत्रातुमाविर्भूतमजं विभुम्।।३।।
रामरक्षां पठेत्प्राज्ञः पापर्घ्नी सर्वकामदाम्। शिरो मे राघवः पातु, भालं दशरथात्मजः।।४।।
कौसल्येयो दृशौ पातु, विश्वमित्रप्रियः श्रुती। घ्राणं पातु मखत्राता, मुखं सौमित्रिवत्सलः।।५।।
जिव्हां विद्यानिधिः पातु, कण्ठं भरतवन्दितः। स्कन्धौ दिव्यायुधः पातु, भुजौ भग्नेशकार्मुकः।।६।।
करौ सीतापतिः पातु ह्दयं जामदग्नजित्। मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः।।७।।
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभु:। ऊरू रघुत्तमः पातु रक्षःकुलविनाशकृत्।।८।।
जानुनी सेतुकृत्पातु जड्.घे दशमुखान्तकः। पादौ बिभीषणश्रीदः पातु रामो खिलं वपु ।।९।।
रक्षास्तोत्रम् संपूर्णम्। एतां रामबलोपेतां रक्षां यः सुकृती पठेत्। स चिरायु सुखी पुत्री विजयी विनयी भवेत्।।१०।।
पातालभूतलव्योमचारिणश्छद्मचारिणः। न द्रष्टुमपि शत्त्कास्ते रक्षितं रामनामभिः।।११।।
रामेत रामभद्रेति वा स्मरन्। नरो न लिप्यते पापेर्भुत्त्किं मुत्त्किं च विन्दति ।।१२।।
जगज्जेत्रैकमंत्रेण रामनाम्ना भिरक्षितम्। यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिध्दयः।।१३।।
वज्रपंजरनामेदं यो रामकवच स्मरेत्। अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम्।।१४।।
आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हरः। तथा लिखितवान्प्रातः प्रबुध्दो बुधकौशिकः।।१५।।
आरामः कलापवृक्षाणां विरामः सकलापदाम्। अभिरामस्त्रिलोकांनां रामः श्रीमान् स नः प्रभु।।१६।।
तरूणौ रूपसंपन्ना सुकुमारौ महाबलौ। पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ।।१७।।
फलमुलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ।। पुत्रौ दशरथस्येतौ भ्रातरौ रामलक्ष्णौ।।१८।।
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम्। रक्षःकुलनिहन्तोरौ त्रायेतां नो रघूत्तमौ।।१९।।
आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसंगिनौ। रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम्।।२०।।
स़ध्दः कवची खड्गी चापबाणधरो युवा। गच्छन्मनोरथो स्माकं रामः पातु सलक्ष्मणः।।२१।।
रामो दशरथिः शूरो लक्ष्मणानुचरो बली। काकुत्स्थः पुरूषः पूर्ण कौसल्येयो रघूत्तमः।।२२।।
वेदान्तवेद्यो यज्ञेशः पुराणपुरूषोत्तमः। जानकीबल्लभः श्रीमानप्रमेयपराक्रमः।।२३।।
इत्येतानि जपेन्नित्यं मद्भत्त्कः श्रध्दया न्वितः अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः।।२४।।
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम्। स्तुवन्ति नामभिर्दिव्यैने ते संसारिणो नरः।।२५।।
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम्। काकुत्स्थुं करूणार्णावं गुणनिधिं विप्रप्रियं धार्मिकम्। राजेंन्द्र सत्यसंधं दशरथतनयं श्यामलं शांन्तमूर्तिम्। वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम्।।२६।।
रामाय रामभौद्राय रामचंद्राय वंधसे। रघुनाथाय नाथाय सीतायाः पतये नमः।।२७।।
श्री राम राम रघुनंन्दन राम राम। श्रीराम राम भरताग्रज राम राम। श्रीराम राम रणकर्कश राम राम। श्रीराम शरणं भव राम राम।।२८।।
श्रीरामचंद्रचरणौ मनसा स्मरामि। श्रीरामचंद्राचरणौ वचसा गृणामि। श्रीरामचंद्राचरणौ शिरसा नमामि। श्रीरामचंद्राचरणौ शरणं प्रपद्ये।।२९।।
माता रामो मत्पिता रामचंद्र:। स्वामी रामो मत्सखा रामचंद्र:। सर्वस्वं मे रामचंद्रा दयालुर्नान्यं जाने नैव जाने न जाने।।३०।।
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा। पुरतो मारूतिर्यस्य तं वंन्दे रघुनन्दनम्।। ३१।।
लोकाभिरामं रणरंगधिरं राजीवनेत्रं रघुवंशनाथम्। कारुण्यरुपं करुणाकरं तं श्रीरामचंद्रं शरणं प्रपद्ये।।३२।।
मनोजवं मारूततुल्यवेगं जितेंन्द्रियं बुध्दिमतां वरिष्ठम्। वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये।।३३।।
कूजन्तं रामरामेति मधुं मधुराक्षरम्। आरूह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्।।३४।।
आपदामपहर्तारं दातारं सर्वसंपदाम्। लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्।।३५।।
भर्जनं भवबीजानामर्जनं सुखसंपदाम् तर्जनं यमदूतानां रामरामेति गर्जनम्।।३६।।
रामो राजमणिः सदा विजयते रामं रमेशं भजे। रामेणाभिहता निशाचरचमू रामाय तस्मै नम:।। रामान्नास्ति परायणं परतरं रामस्य दासो स्म्यहं। रामे चित्तलयः सदा भवतु मे भो राम मामुध्दर।।३७।।
राम रामेति रामेति रमे रामे मनोरमे। सहस्त्रनाम तत्तुल्यं रामनाम वरानने।।३८।।
।। इति श्रीबुध्दकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम् ।।

No comments:

Post a Comment